संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृष् + णिच् - कृषँ विलेखने तुदादिः + तृच् (स्त्री) = कर्षयित्री
कृष् + णिच् - कृषँ विलेखने तुदादिः + शानच् (नपुं) = कर्षयमाणम्
कृष् + णिच् - कृषँ विलेखने तुदादिः + ण्वुल् (नपुं) = कर्षकम्
कृष् + णिच् - कृषँ विलेखने तुदादिः + अनीयर् (पुं) = कर्षणीयः
कृष् + णिच् - कृषँ विलेखने तुदादिः + क्तवतुँ (स्त्री) = कर्षितवती