संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अच् (नपुं) = उल्लङ्ख्य
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्युट् = उल्लङ्खनम्
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = उल्लङ्खकम्
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = उल्लङ्खिता
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + घञ् = उल्लङ्खा