हाविर्धान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हाविर्धानः
हाविर्धानौ
हाविर्धानाः
सम्बोधन
हाविर्धान
हाविर्धानौ
हाविर्धानाः
द्वितीया
हाविर्धानम्
हाविर्धानौ
हाविर्धानान्
तृतीया
हाविर्धानेन
हाविर्धानाभ्याम्
हाविर्धानैः
चतुर्थी
हाविर्धानाय
हाविर्धानाभ्याम्
हाविर्धानेभ्यः
पञ्चमी
हाविर्धानात् / हाविर्धानाद्
हाविर्धानाभ्याम्
हाविर्धानेभ्यः
षष्ठी
हाविर्धानस्य
हाविर्धानयोः
हाविर्धानानाम्
सप्तमी
हाविर्धाने
हाविर्धानयोः
हाविर्धानेषु
 
एक
द्वि
बहु
प्रथमा
हाविर्धानः
हाविर्धानौ
हाविर्धानाः
सम्बोधन
हाविर्धान
हाविर्धानौ
हाविर्धानाः
द्वितीया
हाविर्धानम्
हाविर्धानौ
हाविर्धानान्
तृतीया
हाविर्धानेन
हाविर्धानाभ्याम्
हाविर्धानैः
चतुर्थी
हाविर्धानाय
हाविर्धानाभ्याम्
हाविर्धानेभ्यः
पञ्चमी
हाविर्धानात् / हाविर्धानाद्
हाविर्धानाभ्याम्
हाविर्धानेभ्यः
षष्ठी
हाविर्धानस्य
हाविर्धानयोः
हाविर्धानानाम्
सप्तमी
हाविर्धाने
हाविर्धानयोः
हाविर्धानेषु


अन्याः