हाविर्धानी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हाविर्धानी
हाविर्धान्यौ
हाविर्धान्यः
सम्बोधन
हाविर्धानि
हाविर्धान्यौ
हाविर्धान्यः
द्वितीया
हाविर्धानीम्
हाविर्धान्यौ
हाविर्धानीः
तृतीया
हाविर्धान्या
हाविर्धानीभ्याम्
हाविर्धानीभिः
चतुर्थी
हाविर्धान्यै
हाविर्धानीभ्याम्
हाविर्धानीभ्यः
पञ्चमी
हाविर्धान्याः
हाविर्धानीभ्याम्
हाविर्धानीभ्यः
षष्ठी
हाविर्धान्याः
हाविर्धान्योः
हाविर्धानीनाम्
सप्तमी
हाविर्धान्याम्
हाविर्धान्योः
हाविर्धानीषु
 
एक
द्वि
बहु
प्रथमा
हाविर्धानी
हाविर्धान्यौ
हाविर्धान्यः
सम्बोधन
हाविर्धानि
हाविर्धान्यौ
हाविर्धान्यः
द्वितीया
हाविर्धानीम्
हाविर्धान्यौ
हाविर्धानीः
तृतीया
हाविर्धान्या
हाविर्धानीभ्याम्
हाविर्धानीभिः
चतुर्थी
हाविर्धान्यै
हाविर्धानीभ्याम्
हाविर्धानीभ्यः
पञ्चमी
हाविर्धान्याः
हाविर्धानीभ्याम्
हाविर्धानीभ्यः
षष्ठी
हाविर्धान्याः
हाविर्धान्योः
हाविर्धानीनाम्
सप्तमी
हाविर्धान्याम्
हाविर्धान्योः
हाविर्धानीषु


अन्याः