हविष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हविष्या
हविष्ये
हविष्याः
सम्बोधन
हविष्ये
हविष्ये
हविष्याः
द्वितीया
हविष्याम्
हविष्ये
हविष्याः
तृतीया
हविष्यया
हविष्याभ्याम्
हविष्याभिः
चतुर्थी
हविष्यायै
हविष्याभ्याम्
हविष्याभ्यः
पञ्चमी
हविष्यायाः
हविष्याभ्याम्
हविष्याभ्यः
षष्ठी
हविष्यायाः
हविष्ययोः
हविष्याणाम्
सप्तमी
हविष्यायाम्
हविष्ययोः
हविष्यासु
 
एक
द्वि
बहु
प्रथमा
हविष्या
हविष्ये
हविष्याः
सम्बोधन
हविष्ये
हविष्ये
हविष्याः
द्वितीया
हविष्याम्
हविष्ये
हविष्याः
तृतीया
हविष्यया
हविष्याभ्याम्
हविष्याभिः
चतुर्थी
हविष्यायै
हविष्याभ्याम्
हविष्याभ्यः
पञ्चमी
हविष्यायाः
हविष्याभ्याम्
हविष्याभ्यः
षष्ठी
हविष्यायाः
हविष्ययोः
हविष्याणाम्
सप्तमी
हविष्यायाम्
हविष्ययोः
हविष्यासु


अन्याः