हविष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हविष्यः
हविष्यौ
हविष्याः
सम्बोधन
हविष्य
हविष्यौ
हविष्याः
द्वितीया
हविष्यम्
हविष्यौ
हविष्यान्
तृतीया
हविष्येण
हविष्याभ्याम्
हविष्यैः
चतुर्थी
हविष्याय
हविष्याभ्याम्
हविष्येभ्यः
पञ्चमी
हविष्यात् / हविष्याद्
हविष्याभ्याम्
हविष्येभ्यः
षष्ठी
हविष्यस्य
हविष्ययोः
हविष्याणाम्
सप्तमी
हविष्ये
हविष्ययोः
हविष्येषु
 
एक
द्वि
बहु
प्रथमा
हविष्यः
हविष्यौ
हविष्याः
सम्बोधन
हविष्य
हविष्यौ
हविष्याः
द्वितीया
हविष्यम्
हविष्यौ
हविष्यान्
तृतीया
हविष्येण
हविष्याभ्याम्
हविष्यैः
चतुर्थी
हविष्याय
हविष्याभ्याम्
हविष्येभ्यः
पञ्चमी
हविष्यात् / हविष्याद्
हविष्याभ्याम्
हविष्येभ्यः
षष्ठी
हविष्यस्य
हविष्ययोः
हविष्याणाम्
सप्तमी
हविष्ये
हविष्ययोः
हविष्येषु


अन्याः