हन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हनः
हनौ
हनाः
सम्बोधन
हन
हनौ
हनाः
द्वितीया
हनम्
हनौ
हनान्
तृतीया
हनेन
हनाभ्याम्
हनैः
चतुर्थी
हनाय
हनाभ्याम्
हनेभ्यः
पञ्चमी
हनात् / हनाद्
हनाभ्याम्
हनेभ्यः
षष्ठी
हनस्य
हनयोः
हनानाम्
सप्तमी
हने
हनयोः
हनेषु
 
एक
द्वि
बहु
प्रथमा
हनः
हनौ
हनाः
सम्बोधन
हन
हनौ
हनाः
द्वितीया
हनम्
हनौ
हनान्
तृतीया
हनेन
हनाभ्याम्
हनैः
चतुर्थी
हनाय
हनाभ्याम्
हनेभ्यः
पञ्चमी
हनात् / हनाद्
हनाभ्याम्
हनेभ्यः
षष्ठी
हनस्य
हनयोः
हनानाम्
सप्तमी
हने
हनयोः
हनेषु


अन्याः