हना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हना
हने
हनाः
सम्बोधन
हने
हने
हनाः
द्वितीया
हनाम्
हने
हनाः
तृतीया
हनया
हनाभ्याम्
हनाभिः
चतुर्थी
हनायै
हनाभ्याम्
हनाभ्यः
पञ्चमी
हनायाः
हनाभ्याम्
हनाभ्यः
षष्ठी
हनायाः
हनयोः
हनानाम्
सप्तमी
हनायाम्
हनयोः
हनासु
 
एक
द्वि
बहु
प्रथमा
हना
हने
हनाः
सम्बोधन
हने
हने
हनाः
द्वितीया
हनाम्
हने
हनाः
तृतीया
हनया
हनाभ्याम्
हनाभिः
चतुर्थी
हनायै
हनाभ्याम्
हनाभ्यः
पञ्चमी
हनायाः
हनाभ्याम्
हनाभ्यः
षष्ठी
हनायाः
हनयोः
हनानाम्
सप्तमी
हनायाम्
हनयोः
हनासु


अन्याः