स्वासृक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वासृकः
स्वासृकौ
स्वासृकाः
सम्बोधन
स्वासृक
स्वासृकौ
स्वासृकाः
द्वितीया
स्वासृकम्
स्वासृकौ
स्वासृकान्
तृतीया
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
चतुर्थी
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
पञ्चमी
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
षष्ठी
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
सप्तमी
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
एक
द्वि
बहु
प्रथमा
स्वासृकः
स्वासृकौ
स्वासृकाः
सम्बोधन
स्वासृक
स्वासृकौ
स्वासृकाः
द्वितीया
स्वासृकम्
स्वासृकौ
स्वासृकान्
तृतीया
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
चतुर्थी
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
पञ्चमी
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
षष्ठी
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
सप्तमी
स्वासृके
स्वासृकयोः
स्वासृकेषु


अन्याः