स्वासृकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वासृकी
स्वासृक्यौ
स्वासृक्यः
सम्बोधन
स्वासृकि
स्वासृक्यौ
स्वासृक्यः
द्वितीया
स्वासृकीम्
स्वासृक्यौ
स्वासृकीः
तृतीया
स्वासृक्या
स्वासृकीभ्याम्
स्वासृकीभिः
चतुर्थी
स्वासृक्यै
स्वासृकीभ्याम्
स्वासृकीभ्यः
पञ्चमी
स्वासृक्याः
स्वासृकीभ्याम्
स्वासृकीभ्यः
षष्ठी
स्वासृक्याः
स्वासृक्योः
स्वासृकीणाम्
सप्तमी
स्वासृक्याम्
स्वासृक्योः
स्वासृकीषु
 
एक
द्वि
बहु
प्रथमा
स्वासृकी
स्वासृक्यौ
स्वासृक्यः
सम्बोधन
स्वासृकि
स्वासृक्यौ
स्वासृक्यः
द्वितीया
स्वासृकीम्
स्वासृक्यौ
स्वासृकीः
तृतीया
स्वासृक्या
स्वासृकीभ्याम्
स्वासृकीभिः
चतुर्थी
स्वासृक्यै
स्वासृकीभ्याम्
स्वासृकीभ्यः
पञ्चमी
स्वासृक्याः
स्वासृकीभ्याम्
स्वासृकीभ्यः
षष्ठी
स्वासृक्याः
स्वासृक्योः
स्वासृकीणाम्
सप्तमी
स्वासृक्याम्
स्वासृक्योः
स्वासृकीषु


अन्याः