स्रोकणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोकणीयम्
स्रोकणीये
स्रोकणीयानि
सम्बोधन
स्रोकणीय
स्रोकणीये
स्रोकणीयानि
द्वितीया
स्रोकणीयम्
स्रोकणीये
स्रोकणीयानि
तृतीया
स्रोकणीयेन
स्रोकणीयाभ्याम्
स्रोकणीयैः
चतुर्थी
स्रोकणीयाय
स्रोकणीयाभ्याम्
स्रोकणीयेभ्यः
पञ्चमी
स्रोकणीयात् / स्रोकणीयाद्
स्रोकणीयाभ्याम्
स्रोकणीयेभ्यः
षष्ठी
स्रोकणीयस्य
स्रोकणीययोः
स्रोकणीयानाम्
सप्तमी
स्रोकणीये
स्रोकणीययोः
स्रोकणीयेषु
 
एक
द्वि
बहु
प्रथमा
स्रोकणीयम्
स्रोकणीये
स्रोकणीयानि
सम्बोधन
स्रोकणीय
स्रोकणीये
स्रोकणीयानि
द्वितीया
स्रोकणीयम्
स्रोकणीये
स्रोकणीयानि
तृतीया
स्रोकणीयेन
स्रोकणीयाभ्याम्
स्रोकणीयैः
चतुर्थी
स्रोकणीयाय
स्रोकणीयाभ्याम्
स्रोकणीयेभ्यः
पञ्चमी
स्रोकणीयात् / स्रोकणीयाद्
स्रोकणीयाभ्याम्
स्रोकणीयेभ्यः
षष्ठी
स्रोकणीयस्य
स्रोकणीययोः
स्रोकणीयानाम्
सप्तमी
स्रोकणीये
स्रोकणीययोः
स्रोकणीयेषु


अन्याः