स्रोकणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोकणीया
स्रोकणीये
स्रोकणीयाः
सम्बोधन
स्रोकणीये
स्रोकणीये
स्रोकणीयाः
द्वितीया
स्रोकणीयाम्
स्रोकणीये
स्रोकणीयाः
तृतीया
स्रोकणीयया
स्रोकणीयाभ्याम्
स्रोकणीयाभिः
चतुर्थी
स्रोकणीयायै
स्रोकणीयाभ्याम्
स्रोकणीयाभ्यः
पञ्चमी
स्रोकणीयायाः
स्रोकणीयाभ्याम्
स्रोकणीयाभ्यः
षष्ठी
स्रोकणीयायाः
स्रोकणीययोः
स्रोकणीयानाम्
सप्तमी
स्रोकणीयायाम्
स्रोकणीययोः
स्रोकणीयासु
 
एक
द्वि
बहु
प्रथमा
स्रोकणीया
स्रोकणीये
स्रोकणीयाः
सम्बोधन
स्रोकणीये
स्रोकणीये
स्रोकणीयाः
द्वितीया
स्रोकणीयाम्
स्रोकणीये
स्रोकणीयाः
तृतीया
स्रोकणीयया
स्रोकणीयाभ्याम्
स्रोकणीयाभिः
चतुर्थी
स्रोकणीयायै
स्रोकणीयाभ्याम्
स्रोकणीयाभ्यः
पञ्चमी
स्रोकणीयायाः
स्रोकणीयाभ्याम्
स्रोकणीयाभ्यः
षष्ठी
स्रोकणीयायाः
स्रोकणीययोः
स्रोकणीयानाम्
सप्तमी
स्रोकणीयायाम्
स्रोकणीययोः
स्रोकणीयासु


अन्याः