स्पृश्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृश्यम्
स्पृश्ये
स्पृश्यानि
सम्बोधन
स्पृश्य
स्पृश्ये
स्पृश्यानि
द्वितीया
स्पृश्यम्
स्पृश्ये
स्पृश्यानि
तृतीया
स्पृश्येन
स्पृश्याभ्याम्
स्पृश्यैः
चतुर्थी
स्पृश्याय
स्पृश्याभ्याम्
स्पृश्येभ्यः
पञ्चमी
स्पृश्यात् / स्पृश्याद्
स्पृश्याभ्याम्
स्पृश्येभ्यः
षष्ठी
स्पृश्यस्य
स्पृश्ययोः
स्पृश्यानाम्
सप्तमी
स्पृश्ये
स्पृश्ययोः
स्पृश्येषु
 
एक
द्वि
बहु
प्रथमा
स्पृश्यम्
स्पृश्ये
स्पृश्यानि
सम्बोधन
स्पृश्य
स्पृश्ये
स्पृश्यानि
द्वितीया
स्पृश्यम्
स्पृश्ये
स्पृश्यानि
तृतीया
स्पृश्येन
स्पृश्याभ्याम्
स्पृश्यैः
चतुर्थी
स्पृश्याय
स्पृश्याभ्याम्
स्पृश्येभ्यः
पञ्चमी
स्पृश्यात् / स्पृश्याद्
स्पृश्याभ्याम्
स्पृश्येभ्यः
षष्ठी
स्पृश्यस्य
स्पृश्ययोः
स्पृश्यानाम्
सप्तमी
स्पृश्ये
स्पृश्ययोः
स्पृश्येषु


अन्याः