स्पृश्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृश्या
स्पृश्ये
स्पृश्याः
सम्बोधन
स्पृश्ये
स्पृश्ये
स्पृश्याः
द्वितीया
स्पृश्याम्
स्पृश्ये
स्पृश्याः
तृतीया
स्पृश्यया
स्पृश्याभ्याम्
स्पृश्याभिः
चतुर्थी
स्पृश्यायै
स्पृश्याभ्याम्
स्पृश्याभ्यः
पञ्चमी
स्पृश्यायाः
स्पृश्याभ्याम्
स्पृश्याभ्यः
षष्ठी
स्पृश्यायाः
स्पृश्ययोः
स्पृश्यानाम्
सप्तमी
स्पृश्यायाम्
स्पृश्ययोः
स्पृश्यासु
 
एक
द्वि
बहु
प्रथमा
स्पृश्या
स्पृश्ये
स्पृश्याः
सम्बोधन
स्पृश्ये
स्पृश्ये
स्पृश्याः
द्वितीया
स्पृश्याम्
स्पृश्ये
स्पृश्याः
तृतीया
स्पृश्यया
स्पृश्याभ्याम्
स्पृश्याभिः
चतुर्थी
स्पृश्यायै
स्पृश्याभ्याम्
स्पृश्याभ्यः
पञ्चमी
स्पृश्यायाः
स्पृश्याभ्याम्
स्पृश्याभ्यः
षष्ठी
स्पृश्यायाः
स्पृश्ययोः
स्पृश्यानाम्
सप्तमी
स्पृश्यायाम्
स्पृश्ययोः
स्पृश्यासु


अन्याः