स्पान्दन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पान्दनः
स्पान्दनौ
स्पान्दनाः
सम्बोधन
स्पान्दन
स्पान्दनौ
स्पान्दनाः
द्वितीया
स्पान्दनम्
स्पान्दनौ
स्पान्दनान्
तृतीया
स्पान्दनेन
स्पान्दनाभ्याम्
स्पान्दनैः
चतुर्थी
स्पान्दनाय
स्पान्दनाभ्याम्
स्पान्दनेभ्यः
पञ्चमी
स्पान्दनात् / स्पान्दनाद्
स्पान्दनाभ्याम्
स्पान्दनेभ्यः
षष्ठी
स्पान्दनस्य
स्पान्दनयोः
स्पान्दनानाम्
सप्तमी
स्पान्दने
स्पान्दनयोः
स्पान्दनेषु
 
एक
द्वि
बहु
प्रथमा
स्पान्दनः
स्पान्दनौ
स्पान्दनाः
सम्बोधन
स्पान्दन
स्पान्दनौ
स्पान्दनाः
द्वितीया
स्पान्दनम्
स्पान्दनौ
स्पान्दनान्
तृतीया
स्पान्दनेन
स्पान्दनाभ्याम्
स्पान्दनैः
चतुर्थी
स्पान्दनाय
स्पान्दनाभ्याम्
स्पान्दनेभ्यः
पञ्चमी
स्पान्दनात् / स्पान्दनाद्
स्पान्दनाभ्याम्
स्पान्दनेभ्यः
षष्ठी
स्पान्दनस्य
स्पान्दनयोः
स्पान्दनानाम्
सप्तमी
स्पान्दने
स्पान्दनयोः
स्पान्दनेषु


अन्याः