स्पान्दनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पान्दनी
स्पान्दन्यौ
स्पान्दन्यः
सम्बोधन
स्पान्दनि
स्पान्दन्यौ
स्पान्दन्यः
द्वितीया
स्पान्दनीम्
स्पान्दन्यौ
स्पान्दनीः
तृतीया
स्पान्दन्या
स्पान्दनीभ्याम्
स्पान्दनीभिः
चतुर्थी
स्पान्दन्यै
स्पान्दनीभ्याम्
स्पान्दनीभ्यः
पञ्चमी
स्पान्दन्याः
स्पान्दनीभ्याम्
स्पान्दनीभ्यः
षष्ठी
स्पान्दन्याः
स्पान्दन्योः
स्पान्दनीनाम्
सप्तमी
स्पान्दन्याम्
स्पान्दन्योः
स्पान्दनीषु
 
एक
द्वि
बहु
प्रथमा
स्पान्दनी
स्पान्दन्यौ
स्पान्दन्यः
सम्बोधन
स्पान्दनि
स्पान्दन्यौ
स्पान्दन्यः
द्वितीया
स्पान्दनीम्
स्पान्दन्यौ
स्पान्दनीः
तृतीया
स्पान्दन्या
स्पान्दनीभ्याम्
स्पान्दनीभिः
चतुर्थी
स्पान्दन्यै
स्पान्दनीभ्याम्
स्पान्दनीभ्यः
पञ्चमी
स्पान्दन्याः
स्पान्दनीभ्याम्
स्पान्दनीभ्यः
षष्ठी
स्पान्दन्याः
स्पान्दन्योः
स्पान्दनीनाम्
सप्तमी
स्पान्दन्याम्
स्पान्दन्योः
स्पान्दनीषु


अन्याः