स्पर्धमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धमानः
स्पर्धमानौ
स्पर्धमानाः
सम्बोधन
स्पर्धमान
स्पर्धमानौ
स्पर्धमानाः
द्वितीया
स्पर्धमानम्
स्पर्धमानौ
स्पर्धमानान्
तृतीया
स्पर्धमानेन
स्पर्धमानाभ्याम्
स्पर्धमानैः
चतुर्थी
स्पर्धमानाय
स्पर्धमानाभ्याम्
स्पर्धमानेभ्यः
पञ्चमी
स्पर्धमानात् / स्पर्धमानाद्
स्पर्धमानाभ्याम्
स्पर्धमानेभ्यः
षष्ठी
स्पर्धमानस्य
स्पर्धमानयोः
स्पर्धमानानाम्
सप्तमी
स्पर्धमाने
स्पर्धमानयोः
स्पर्धमानेषु
 
एक
द्वि
बहु
प्रथमा
स्पर्धमानः
स्पर्धमानौ
स्पर्धमानाः
सम्बोधन
स्पर्धमान
स्पर्धमानौ
स्पर्धमानाः
द्वितीया
स्पर्धमानम्
स्पर्धमानौ
स्पर्धमानान्
तृतीया
स्पर्धमानेन
स्पर्धमानाभ्याम्
स्पर्धमानैः
चतुर्थी
स्पर्धमानाय
स्पर्धमानाभ्याम्
स्पर्धमानेभ्यः
पञ्चमी
स्पर्धमानात् / स्पर्धमानाद्
स्पर्धमानाभ्याम्
स्पर्धमानेभ्यः
षष्ठी
स्पर्धमानस्य
स्पर्धमानयोः
स्पर्धमानानाम्
सप्तमी
स्पर्धमाने
स्पर्धमानयोः
स्पर्धमानेषु


अन्याः