स्पर्धमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धमाना
स्पर्धमाने
स्पर्धमानाः
सम्बोधन
स्पर्धमाने
स्पर्धमाने
स्पर्धमानाः
द्वितीया
स्पर्धमानाम्
स्पर्धमाने
स्पर्धमानाः
तृतीया
स्पर्धमानया
स्पर्धमानाभ्याम्
स्पर्धमानाभिः
चतुर्थी
स्पर्धमानायै
स्पर्धमानाभ्याम्
स्पर्धमानाभ्यः
पञ्चमी
स्पर्धमानायाः
स्पर्धमानाभ्याम्
स्पर्धमानाभ्यः
षष्ठी
स्पर्धमानायाः
स्पर्धमानयोः
स्पर्धमानानाम्
सप्तमी
स्पर्धमानायाम्
स्पर्धमानयोः
स्पर्धमानासु
 
एक
द्वि
बहु
प्रथमा
स्पर्धमाना
स्पर्धमाने
स्पर्धमानाः
सम्बोधन
स्पर्धमाने
स्पर्धमाने
स्पर्धमानाः
द्वितीया
स्पर्धमानाम्
स्पर्धमाने
स्पर्धमानाः
तृतीया
स्पर्धमानया
स्पर्धमानाभ्याम्
स्पर्धमानाभिः
चतुर्थी
स्पर्धमानायै
स्पर्धमानाभ्याम्
स्पर्धमानाभ्यः
पञ्चमी
स्पर्धमानायाः
स्पर्धमानाभ्याम्
स्पर्धमानाभ्यः
षष्ठी
स्पर्धमानायाः
स्पर्धमानयोः
स्पर्धमानानाम्
सप्तमी
स्पर्धमानायाम्
स्पर्धमानयोः
स्पर्धमानासु


अन्याः