स्पन्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दितव्यम्
स्पन्दितव्ये
स्पन्दितव्यानि
सम्बोधन
स्पन्दितव्य
स्पन्दितव्ये
स्पन्दितव्यानि
द्वितीया
स्पन्दितव्यम्
स्पन्दितव्ये
स्पन्दितव्यानि
तृतीया
स्पन्दितव्येन
स्पन्दितव्याभ्याम्
स्पन्दितव्यैः
चतुर्थी
स्पन्दितव्याय
स्पन्दितव्याभ्याम्
स्पन्दितव्येभ्यः
पञ्चमी
स्पन्दितव्यात् / स्पन्दितव्याद्
स्पन्दितव्याभ्याम्
स्पन्दितव्येभ्यः
षष्ठी
स्पन्दितव्यस्य
स्पन्दितव्ययोः
स्पन्दितव्यानाम्
सप्तमी
स्पन्दितव्ये
स्पन्दितव्ययोः
स्पन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दितव्यम्
स्पन्दितव्ये
स्पन्दितव्यानि
सम्बोधन
स्पन्दितव्य
स्पन्दितव्ये
स्पन्दितव्यानि
द्वितीया
स्पन्दितव्यम्
स्पन्दितव्ये
स्पन्दितव्यानि
तृतीया
स्पन्दितव्येन
स्पन्दितव्याभ्याम्
स्पन्दितव्यैः
चतुर्थी
स्पन्दितव्याय
स्पन्दितव्याभ्याम्
स्पन्दितव्येभ्यः
पञ्चमी
स्पन्दितव्यात् / स्पन्दितव्याद्
स्पन्दितव्याभ्याम्
स्पन्दितव्येभ्यः
षष्ठी
स्पन्दितव्यस्य
स्पन्दितव्ययोः
स्पन्दितव्यानाम्
सप्तमी
स्पन्दितव्ये
स्पन्दितव्ययोः
स्पन्दितव्येषु


अन्याः