स्पन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दितव्या
स्पन्दितव्ये
स्पन्दितव्याः
सम्बोधन
स्पन्दितव्ये
स्पन्दितव्ये
स्पन्दितव्याः
द्वितीया
स्पन्दितव्याम्
स्पन्दितव्ये
स्पन्दितव्याः
तृतीया
स्पन्दितव्यया
स्पन्दितव्याभ्याम्
स्पन्दितव्याभिः
चतुर्थी
स्पन्दितव्यायै
स्पन्दितव्याभ्याम्
स्पन्दितव्याभ्यः
पञ्चमी
स्पन्दितव्यायाः
स्पन्दितव्याभ्याम्
स्पन्दितव्याभ्यः
षष्ठी
स्पन्दितव्यायाः
स्पन्दितव्ययोः
स्पन्दितव्यानाम्
सप्तमी
स्पन्दितव्यायाम्
स्पन्दितव्ययोः
स्पन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
स्पन्दितव्या
स्पन्दितव्ये
स्पन्दितव्याः
सम्बोधन
स्पन्दितव्ये
स्पन्दितव्ये
स्पन्दितव्याः
द्वितीया
स्पन्दितव्याम्
स्पन्दितव्ये
स्पन्दितव्याः
तृतीया
स्पन्दितव्यया
स्पन्दितव्याभ्याम्
स्पन्दितव्याभिः
चतुर्थी
स्पन्दितव्यायै
स्पन्दितव्याभ्याम्
स्पन्दितव्याभ्यः
पञ्चमी
स्पन्दितव्यायाः
स्पन्दितव्याभ्याम्
स्पन्दितव्याभ्यः
षष्ठी
स्पन्दितव्यायाः
स्पन्दितव्ययोः
स्पन्दितव्यानाम्
सप्तमी
स्पन्दितव्यायाम्
स्पन्दितव्ययोः
स्पन्दितव्यासु


अन्याः