सौधावतानिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौधावतानिकी
सौधावतानिक्यौ
सौधावतानिक्यः
सम्बोधन
सौधावतानिकि
सौधावतानिक्यौ
सौधावतानिक्यः
द्वितीया
सौधावतानिकीम्
सौधावतानिक्यौ
सौधावतानिकीः
तृतीया
सौधावतानिक्या
सौधावतानिकीभ्याम्
सौधावतानिकीभिः
चतुर्थी
सौधावतानिक्यै
सौधावतानिकीभ्याम्
सौधावतानिकीभ्यः
पञ्चमी
सौधावतानिक्याः
सौधावतानिकीभ्याम्
सौधावतानिकीभ्यः
षष्ठी
सौधावतानिक्याः
सौधावतानिक्योः
सौधावतानिकीनाम्
सप्तमी
सौधावतानिक्याम्
सौधावतानिक्योः
सौधावतानिकीषु
 
एक
द्वि
बहु
प्रथमा
सौधावतानिकी
सौधावतानिक्यौ
सौधावतानिक्यः
सम्बोधन
सौधावतानिकि
सौधावतानिक्यौ
सौधावतानिक्यः
द्वितीया
सौधावतानिकीम्
सौधावतानिक्यौ
सौधावतानिकीः
तृतीया
सौधावतानिक्या
सौधावतानिकीभ्याम्
सौधावतानिकीभिः
चतुर्थी
सौधावतानिक्यै
सौधावतानिकीभ्याम्
सौधावतानिकीभ्यः
पञ्चमी
सौधावतानिक्याः
सौधावतानिकीभ्याम्
सौधावतानिकीभ्यः
षष्ठी
सौधावतानिक्याः
सौधावतानिक्योः
सौधावतानिकीनाम्
सप्तमी
सौधावतानिक्याम्
सौधावतानिक्योः
सौधावतानिकीषु


अन्याः