सौधावतानिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौधावतानिकम्
सौधावतानिके
सौधावतानिकानि
सम्बोधन
सौधावतानिक
सौधावतानिके
सौधावतानिकानि
द्वितीया
सौधावतानिकम्
सौधावतानिके
सौधावतानिकानि
तृतीया
सौधावतानिकेन
सौधावतानिकाभ्याम्
सौधावतानिकैः
चतुर्थी
सौधावतानिकाय
सौधावतानिकाभ्याम्
सौधावतानिकेभ्यः
पञ्चमी
सौधावतानिकात् / सौधावतानिकाद्
सौधावतानिकाभ्याम्
सौधावतानिकेभ्यः
षष्ठी
सौधावतानिकस्य
सौधावतानिकयोः
सौधावतानिकानाम्
सप्तमी
सौधावतानिके
सौधावतानिकयोः
सौधावतानिकेषु
 
एक
द्वि
बहु
प्रथमा
सौधावतानिकम्
सौधावतानिके
सौधावतानिकानि
सम्बोधन
सौधावतानिक
सौधावतानिके
सौधावतानिकानि
द्वितीया
सौधावतानिकम्
सौधावतानिके
सौधावतानिकानि
तृतीया
सौधावतानिकेन
सौधावतानिकाभ्याम्
सौधावतानिकैः
चतुर्थी
सौधावतानिकाय
सौधावतानिकाभ्याम्
सौधावतानिकेभ्यः
पञ्चमी
सौधावतानिकात् / सौधावतानिकाद्
सौधावतानिकाभ्याम्
सौधावतानिकेभ्यः
षष्ठी
सौधावतानिकस्य
सौधावतानिकयोः
सौधावतानिकानाम्
सप्तमी
सौधावतानिके
सौधावतानिकयोः
सौधावतानिकेषु


अन्याः