सौदामन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौदामनः
सौदामनौ
सौदामनाः
सम्बोधन
सौदामन
सौदामनौ
सौदामनाः
द्वितीया
सौदामनम्
सौदामनौ
सौदामनान्
तृतीया
सौदामनेन
सौदामनाभ्याम्
सौदामनैः
चतुर्थी
सौदामनाय
सौदामनाभ्याम्
सौदामनेभ्यः
पञ्चमी
सौदामनात् / सौदामनाद्
सौदामनाभ्याम्
सौदामनेभ्यः
षष्ठी
सौदामनस्य
सौदामनयोः
सौदामनानाम्
सप्तमी
सौदामने
सौदामनयोः
सौदामनेषु
 
एक
द्वि
बहु
प्रथमा
सौदामनः
सौदामनौ
सौदामनाः
सम्बोधन
सौदामन
सौदामनौ
सौदामनाः
द्वितीया
सौदामनम्
सौदामनौ
सौदामनान्
तृतीया
सौदामनेन
सौदामनाभ्याम्
सौदामनैः
चतुर्थी
सौदामनाय
सौदामनाभ्याम्
सौदामनेभ्यः
पञ्चमी
सौदामनात् / सौदामनाद्
सौदामनाभ्याम्
सौदामनेभ्यः
षष्ठी
सौदामनस्य
सौदामनयोः
सौदामनानाम्
सप्तमी
सौदामने
सौदामनयोः
सौदामनेषु


अन्याः