सौदामन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौदामनम्
सौदामने
सौदामनानि
सम्बोधन
सौदामन
सौदामने
सौदामनानि
द्वितीया
सौदामनम्
सौदामने
सौदामनानि
तृतीया
सौदामनेन
सौदामनाभ्याम्
सौदामनैः
चतुर्थी
सौदामनाय
सौदामनाभ्याम्
सौदामनेभ्यः
पञ्चमी
सौदामनात् / सौदामनाद्
सौदामनाभ्याम्
सौदामनेभ्यः
षष्ठी
सौदामनस्य
सौदामनयोः
सौदामनानाम्
सप्तमी
सौदामने
सौदामनयोः
सौदामनेषु
 
एक
द्वि
बहु
प्रथमा
सौदामनम्
सौदामने
सौदामनानि
सम्बोधन
सौदामन
सौदामने
सौदामनानि
द्वितीया
सौदामनम्
सौदामने
सौदामनानि
तृतीया
सौदामनेन
सौदामनाभ्याम्
सौदामनैः
चतुर्थी
सौदामनाय
सौदामनाभ्याम्
सौदामनेभ्यः
पञ्चमी
सौदामनात् / सौदामनाद्
सौदामनाभ्याम्
सौदामनेभ्यः
षष्ठी
सौदामनस्य
सौदामनयोः
सौदामनानाम्
सप्तमी
सौदामने
सौदामनयोः
सौदामनेषु


अन्याः