सैन्धुमित्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सैन्धुमित्रिकः
सैन्धुमित्रिकौ
सैन्धुमित्रिकाः
सम्बोधन
सैन्धुमित्रिक
सैन्धुमित्रिकौ
सैन्धुमित्रिकाः
द्वितीया
सैन्धुमित्रिकम्
सैन्धुमित्रिकौ
सैन्धुमित्रिकान्
तृतीया
सैन्धुमित्रिकेण
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकैः
चतुर्थी
सैन्धुमित्रिकाय
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकेभ्यः
पञ्चमी
सैन्धुमित्रिकात् / सैन्धुमित्रिकाद्
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकेभ्यः
षष्ठी
सैन्धुमित्रिकस्य
सैन्धुमित्रिकयोः
सैन्धुमित्रिकाणाम्
सप्तमी
सैन्धुमित्रिके
सैन्धुमित्रिकयोः
सैन्धुमित्रिकेषु
 
एक
द्वि
बहु
प्रथमा
सैन्धुमित्रिकः
सैन्धुमित्रिकौ
सैन्धुमित्रिकाः
सम्बोधन
सैन्धुमित्रिक
सैन्धुमित्रिकौ
सैन्धुमित्रिकाः
द्वितीया
सैन्धुमित्रिकम्
सैन्धुमित्रिकौ
सैन्धुमित्रिकान्
तृतीया
सैन्धुमित्रिकेण
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकैः
चतुर्थी
सैन्धुमित्रिकाय
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकेभ्यः
पञ्चमी
सैन्धुमित्रिकात् / सैन्धुमित्रिकाद्
सैन्धुमित्रिकाभ्याम्
सैन्धुमित्रिकेभ्यः
षष्ठी
सैन्धुमित्रिकस्य
सैन्धुमित्रिकयोः
सैन्धुमित्रिकाणाम्
सप्तमी
सैन्धुमित्रिके
सैन्धुमित्रिकयोः
सैन्धुमित्रिकेषु


अन्याः