सैन्धुमित्रिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सैन्धुमित्रिकी
सैन्धुमित्रिक्यौ
सैन्धुमित्रिक्यः
सम्बोधन
सैन्धुमित्रिकि
सैन्धुमित्रिक्यौ
सैन्धुमित्रिक्यः
द्वितीया
सैन्धुमित्रिकीम्
सैन्धुमित्रिक्यौ
सैन्धुमित्रिकीः
तृतीया
सैन्धुमित्रिक्या
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभिः
चतुर्थी
सैन्धुमित्रिक्यै
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभ्यः
पञ्चमी
सैन्धुमित्रिक्याः
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभ्यः
षष्ठी
सैन्धुमित्रिक्याः
सैन्धुमित्रिक्योः
सैन्धुमित्रिकीणाम्
सप्तमी
सैन्धुमित्रिक्याम्
सैन्धुमित्रिक्योः
सैन्धुमित्रिकीषु
 
एक
द्वि
बहु
प्रथमा
सैन्धुमित्रिकी
सैन्धुमित्रिक्यौ
सैन्धुमित्रिक्यः
सम्बोधन
सैन्धुमित्रिकि
सैन्धुमित्रिक्यौ
सैन्धुमित्रिक्यः
द्वितीया
सैन्धुमित्रिकीम्
सैन्धुमित्रिक्यौ
सैन्धुमित्रिकीः
तृतीया
सैन्धुमित्रिक्या
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभिः
चतुर्थी
सैन्धुमित्रिक्यै
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभ्यः
पञ्चमी
सैन्धुमित्रिक्याः
सैन्धुमित्रिकीभ्याम्
सैन्धुमित्रिकीभ्यः
षष्ठी
सैन्धुमित्रिक्याः
सैन्धुमित्रिक्योः
सैन्धुमित्रिकीणाम्
सप्तमी
सैन्धुमित्रिक्याम्
सैन्धुमित्रिक्योः
सैन्धुमित्रिकीषु


अन्याः