सूचित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूचितम्
सूचिते
सूचितानि
सम्बोधन
सूचित
सूचिते
सूचितानि
द्वितीया
सूचितम्
सूचिते
सूचितानि
तृतीया
सूचितेन
सूचिताभ्याम्
सूचितैः
चतुर्थी
सूचिताय
सूचिताभ्याम्
सूचितेभ्यः
पञ्चमी
सूचितात् / सूचिताद्
सूचिताभ्याम्
सूचितेभ्यः
षष्ठी
सूचितस्य
सूचितयोः
सूचितानाम्
सप्तमी
सूचिते
सूचितयोः
सूचितेषु
 
एक
द्वि
बहु
प्रथमा
सूचितम्
सूचिते
सूचितानि
सम्बोधन
सूचित
सूचिते
सूचितानि
द्वितीया
सूचितम्
सूचिते
सूचितानि
तृतीया
सूचितेन
सूचिताभ्याम्
सूचितैः
चतुर्थी
सूचिताय
सूचिताभ्याम्
सूचितेभ्यः
पञ्चमी
सूचितात् / सूचिताद्
सूचिताभ्याम्
सूचितेभ्यः
षष्ठी
सूचितस्य
सूचितयोः
सूचितानाम्
सप्तमी
सूचिते
सूचितयोः
सूचितेषु


अन्याः