सूचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूचिता
सूचिते
सूचिताः
सम्बोधन
सूचिते
सूचिते
सूचिताः
द्वितीया
सूचिताम्
सूचिते
सूचिताः
तृतीया
सूचितया
सूचिताभ्याम्
सूचिताभिः
चतुर्थी
सूचितायै
सूचिताभ्याम्
सूचिताभ्यः
पञ्चमी
सूचितायाः
सूचिताभ्याम्
सूचिताभ्यः
षष्ठी
सूचितायाः
सूचितयोः
सूचितानाम्
सप्तमी
सूचितायाम्
सूचितयोः
सूचितासु
 
एक
द्वि
बहु
प्रथमा
सूचिता
सूचिते
सूचिताः
सम्बोधन
सूचिते
सूचिते
सूचिताः
द्वितीया
सूचिताम्
सूचिते
सूचिताः
तृतीया
सूचितया
सूचिताभ्याम्
सूचिताभिः
चतुर्थी
सूचितायै
सूचिताभ्याम्
सूचिताभ्यः
पञ्चमी
सूचितायाः
सूचिताभ्याम्
सूचिताभ्यः
षष्ठी
सूचितायाः
सूचितयोः
सूचितानाम्
सप्तमी
सूचितायाम्
सूचितयोः
सूचितासु


अन्याः