सुवल्ग् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवल्
सुवल्गौ
सुवल्गः
सम्बोधन
सुवल्
सुवल्गौ
सुवल्गः
द्वितीया
सुवल्गम्
सुवल्गौ
सुवल्गः
तृतीया
सुवल्गा
सुवल्भ्याम्
सुवल्भिः
चतुर्थी
सुवल्गे
सुवल्भ्याम्
सुवल्भ्यः
पञ्चमी
सुवल्गः
सुवल्भ्याम्
सुवल्भ्यः
षष्ठी
सुवल्गः
सुवल्गोः
सुवल्गाम्
सप्तमी
सुवल्गि
सुवल्गोः
सुवल्षु
 
एक
द्वि
बहु
प्रथमा
सुवल्
सुवल्गौ
सुवल्गः
सम्बोधन
सुवल्
सुवल्गौ
सुवल्गः
द्वितीया
सुवल्गम्
सुवल्गौ
सुवल्गः
तृतीया
सुवल्गा
सुवल्भ्याम्
सुवल्भिः
चतुर्थी
सुवल्गे
सुवल्भ्याम्
सुवल्भ्यः
पञ्चमी
सुवल्गः
सुवल्भ्याम्
सुवल्भ्यः
षष्ठी
सुवल्गः
सुवल्गोः
सुवल्गाम्
सप्तमी
सुवल्गि
सुवल्गोः
सुवल्षु


अन्याः