सुवल्ग् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुवल्
सुवल्गी
सुवन्ल्गि
सम्बोधन
सुवल्
सुवल्गी
सुवन्ल्गि
द्वितीया
सुवल्
सुवल्गी
सुवन्ल्गि
तृतीया
सुवल्गा
सुवल्भ्याम्
सुवल्भिः
चतुर्थी
सुवल्गे
सुवल्भ्याम्
सुवल्भ्यः
पञ्चमी
सुवल्गः
सुवल्भ्याम्
सुवल्भ्यः
षष्ठी
सुवल्गः
सुवल्गोः
सुवल्गाम्
सप्तमी
सुवल्गि
सुवल्गोः
सुवल्षु
 
एक
द्वि
बहु
प्रथमा
सुवल्
सुवल्गी
सुवन्ल्गि
सम्बोधन
सुवल्
सुवल्गी
सुवन्ल्गि
द्वितीया
सुवल्
सुवल्गी
सुवन्ल्गि
तृतीया
सुवल्गा
सुवल्भ्याम्
सुवल्भिः
चतुर्थी
सुवल्गे
सुवल्भ्याम्
सुवल्भ्यः
पञ्चमी
सुवल्गः
सुवल्भ्याम्
सुवल्भ्यः
षष्ठी
सुवल्गः
सुवल्गोः
सुवल्गाम्
सप्तमी
सुवल्गि
सुवल्गोः
सुवल्षु


अन्याः