सिध्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिध्यन्
सिध्यन्तौ
सिध्यन्तः
सम्बोधन
सिध्यन्
सिध्यन्तौ
सिध्यन्तः
द्वितीया
सिध्यन्तम्
सिध्यन्तौ
सिध्यतः
तृतीया
सिध्यता
सिध्यद्भ्याम्
सिध्यद्भिः
चतुर्थी
सिध्यते
सिध्यद्भ्याम्
सिध्यद्भ्यः
पञ्चमी
सिध्यतः
सिध्यद्भ्याम्
सिध्यद्भ्यः
षष्ठी
सिध्यतः
सिध्यतोः
सिध्यताम्
सप्तमी
सिध्यति
सिध्यतोः
सिध्यत्सु
 
एक
द्वि
बहु
प्रथमा
सिध्यन्
सिध्यन्तौ
सिध्यन्तः
सम्बोधन
सिध्यन्
सिध्यन्तौ
सिध्यन्तः
द्वितीया
सिध्यन्तम्
सिध्यन्तौ
सिध्यतः
तृतीया
सिध्यता
सिध्यद्भ्याम्
सिध्यद्भिः
चतुर्थी
सिध्यते
सिध्यद्भ्याम्
सिध्यद्भ्यः
पञ्चमी
सिध्यतः
सिध्यद्भ्याम्
सिध्यद्भ्यः
षष्ठी
सिध्यतः
सिध्यतोः
सिध्यताम्
सप्तमी
सिध्यति
सिध्यतोः
सिध्यत्सु


अन्याः