सिध्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
सम्बोधन
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
द्वितीया
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
तृतीया
सिध्यता
सिध्यद्भ्याम्
सिध्यद्भिः
चतुर्थी
सिध्यते
सिध्यद्भ्याम्
सिध्यद्भ्यः
पञ्चमी
सिध्यतः
सिध्यद्भ्याम्
सिध्यद्भ्यः
षष्ठी
सिध्यतः
सिध्यतोः
सिध्यताम्
सप्तमी
सिध्यति
सिध्यतोः
सिध्यत्सु
 
एक
द्वि
बहु
प्रथमा
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
सम्बोधन
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
द्वितीया
सिध्यत् / सिध्यद्
सिध्यन्ती
सिध्यन्ति
तृतीया
सिध्यता
सिध्यद्भ्याम्
सिध्यद्भिः
चतुर्थी
सिध्यते
सिध्यद्भ्याम्
सिध्यद्भ्यः
पञ्चमी
सिध्यतः
सिध्यद्भ्याम्
सिध्यद्भ्यः
षष्ठी
सिध्यतः
सिध्यतोः
सिध्यताम्
सप्तमी
सिध्यति
सिध्यतोः
सिध्यत्सु


अन्याः