सिकतावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
सम्बोधन
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
द्वितीया
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
तृतीया
सिकतावता
सिकतावद्भ्याम्
सिकतावद्भिः
चतुर्थी
सिकतावते
सिकतावद्भ्याम्
सिकतावद्भ्यः
पञ्चमी
सिकतावतः
सिकतावद्भ्याम्
सिकतावद्भ्यः
षष्ठी
सिकतावतः
सिकतावतोः
सिकतावताम्
सप्तमी
सिकतावति
सिकतावतोः
सिकतावत्सु
 
एक
द्वि
बहु
प्रथमा
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
सम्बोधन
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
द्वितीया
सिकतावत् / सिकतावद्
सिकतावती
सिकतावन्ति
तृतीया
सिकतावता
सिकतावद्भ्याम्
सिकतावद्भिः
चतुर्थी
सिकतावते
सिकतावद्भ्याम्
सिकतावद्भ्यः
पञ्चमी
सिकतावतः
सिकतावद्भ्याम्
सिकतावद्भ्यः
षष्ठी
सिकतावतः
सिकतावतोः
सिकतावताम्
सप्तमी
सिकतावति
सिकतावतोः
सिकतावत्सु


अन्याः