सिकतावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिकतावती
सिकतावत्यौ
सिकतावत्यः
सम्बोधन
सिकतावति
सिकतावत्यौ
सिकतावत्यः
द्वितीया
सिकतावतीम्
सिकतावत्यौ
सिकतावतीः
तृतीया
सिकतावत्या
सिकतावतीभ्याम्
सिकतावतीभिः
चतुर्थी
सिकतावत्यै
सिकतावतीभ्याम्
सिकतावतीभ्यः
पञ्चमी
सिकतावत्याः
सिकतावतीभ्याम्
सिकतावतीभ्यः
षष्ठी
सिकतावत्याः
सिकतावत्योः
सिकतावतीनाम्
सप्तमी
सिकतावत्याम्
सिकतावत्योः
सिकतावतीषु
 
एक
द्वि
बहु
प्रथमा
सिकतावती
सिकतावत्यौ
सिकतावत्यः
सम्बोधन
सिकतावति
सिकतावत्यौ
सिकतावत्यः
द्वितीया
सिकतावतीम्
सिकतावत्यौ
सिकतावतीः
तृतीया
सिकतावत्या
सिकतावतीभ्याम्
सिकतावतीभिः
चतुर्थी
सिकतावत्यै
सिकतावतीभ्याम्
सिकतावतीभ्यः
पञ्चमी
सिकतावत्याः
सिकतावतीभ्याम्
सिकतावतीभ्यः
षष्ठी
सिकतावत्याः
सिकतावत्योः
सिकतावतीनाम्
सप्तमी
सिकतावत्याम्
सिकतावत्योः
सिकतावतीषु


अन्याः