साहयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहयन्
साहयन्तौ
साहयन्तः
सम्बोधन
साहयन्
साहयन्तौ
साहयन्तः
द्वितीया
साहयन्तम्
साहयन्तौ
साहयतः
तृतीया
साहयता
साहयद्भ्याम्
साहयद्भिः
चतुर्थी
साहयते
साहयद्भ्याम्
साहयद्भ्यः
पञ्चमी
साहयतः
साहयद्भ्याम्
साहयद्भ्यः
षष्ठी
साहयतः
साहयतोः
साहयताम्
सप्तमी
साहयति
साहयतोः
साहयत्सु
 
एक
द्वि
बहु
प्रथमा
साहयन्
साहयन्तौ
साहयन्तः
सम्बोधन
साहयन्
साहयन्तौ
साहयन्तः
द्वितीया
साहयन्तम्
साहयन्तौ
साहयतः
तृतीया
साहयता
साहयद्भ्याम्
साहयद्भिः
चतुर्थी
साहयते
साहयद्भ्याम्
साहयद्भ्यः
पञ्चमी
साहयतः
साहयद्भ्याम्
साहयद्भ्यः
षष्ठी
साहयतः
साहयतोः
साहयताम्
सप्तमी
साहयति
साहयतोः
साहयत्सु


अन्याः