साहयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहयत् / साहयद्
साहयन्ती
साहयन्ति
सम्बोधन
साहयत् / साहयद्
साहयन्ती
साहयन्ति
द्वितीया
साहयत् / साहयद्
साहयन्ती
साहयन्ति
तृतीया
साहयता
साहयद्भ्याम्
साहयद्भिः
चतुर्थी
साहयते
साहयद्भ्याम्
साहयद्भ्यः
पञ्चमी
साहयतः
साहयद्भ्याम्
साहयद्भ्यः
षष्ठी
साहयतः
साहयतोः
साहयताम्
सप्तमी
साहयति
साहयतोः
साहयत्सु
 
एक
द्वि
बहु
प्रथमा
साहयत् / साहयद्
साहयन्ती
साहयन्ति
सम्बोधन
साहयत् / साहयद्
साहयन्ती
साहयन्ति
द्वितीया
साहयत् / साहयद्
साहयन्ती
साहयन्ति
तृतीया
साहयता
साहयद्भ्याम्
साहयद्भिः
चतुर्थी
साहयते
साहयद्भ्याम्
साहयद्भ्यः
पञ्चमी
साहयतः
साहयद्भ्याम्
साहयद्भ्यः
षष्ठी
साहयतः
साहयतोः
साहयताम्
सप्तमी
साहयति
साहयतोः
साहयत्सु


अन्याः