सार्वलौकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
सम्बोधन
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
द्वितीया
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
तृतीया
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
चतुर्थी
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
पञ्चमी
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
षष्ठी
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
सप्तमी
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
 
एक
द्वि
बहु
प्रथमा
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
सम्बोधन
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
द्वितीया
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
तृतीया
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
चतुर्थी
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
पञ्चमी
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
षष्ठी
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
सप्तमी
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु


अन्याः