सार्वलौकिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सार्वलौकिकी
सार्वलौकिक्यौ
सार्वलौकिक्यः
सम्बोधन
सार्वलौकिकि
सार्वलौकिक्यौ
सार्वलौकिक्यः
द्वितीया
सार्वलौकिकीम्
सार्वलौकिक्यौ
सार्वलौकिकीः
तृतीया
सार्वलौकिक्या
सार्वलौकिकीभ्याम्
सार्वलौकिकीभिः
चतुर्थी
सार्वलौकिक्यै
सार्वलौकिकीभ्याम्
सार्वलौकिकीभ्यः
पञ्चमी
सार्वलौकिक्याः
सार्वलौकिकीभ्याम्
सार्वलौकिकीभ्यः
षष्ठी
सार्वलौकिक्याः
सार्वलौकिक्योः
सार्वलौकिकीनाम्
सप्तमी
सार्वलौकिक्याम्
सार्वलौकिक्योः
सार्वलौकिकीषु
 
एक
द्वि
बहु
प्रथमा
सार्वलौकिकी
सार्वलौकिक्यौ
सार्वलौकिक्यः
सम्बोधन
सार्वलौकिकि
सार्वलौकिक्यौ
सार्वलौकिक्यः
द्वितीया
सार्वलौकिकीम्
सार्वलौकिक्यौ
सार्वलौकिकीः
तृतीया
सार्वलौकिक्या
सार्वलौकिकीभ्याम्
सार्वलौकिकीभिः
चतुर्थी
सार्वलौकिक्यै
सार्वलौकिकीभ्याम्
सार्वलौकिकीभ्यः
पञ्चमी
सार्वलौकिक्याः
सार्वलौकिकीभ्याम्
सार्वलौकिकीभ्यः
षष्ठी
सार्वलौकिक्याः
सार्वलौकिक्योः
सार्वलौकिकीनाम्
सप्तमी
सार्वलौकिक्याम्
सार्वलौकिक्योः
सार्वलौकिकीषु


अन्याः