साम्मातुर शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम्मातुरः
साम्मातुरौ
साम्मातुराः
सम्बोधन
साम्मातुर
साम्मातुरौ
साम्मातुराः
द्वितीया
साम्मातुरम्
साम्मातुरौ
साम्मातुरान्
तृतीया
साम्मातुरेण
साम्मातुराभ्याम्
साम्मातुरैः
चतुर्थी
साम्मातुराय
साम्मातुराभ्याम्
साम्मातुरेभ्यः
पञ्चमी
साम्मातुरात् / साम्मातुराद्
साम्मातुराभ्याम्
साम्मातुरेभ्यः
षष्ठी
साम्मातुरस्य
साम्मातुरयोः
साम्मातुराणाम्
सप्तमी
साम्मातुरे
साम्मातुरयोः
साम्मातुरेषु
 
एक
द्वि
बहु
प्रथमा
साम्मातुरः
साम्मातुरौ
साम्मातुराः
सम्बोधन
साम्मातुर
साम्मातुरौ
साम्मातुराः
द्वितीया
साम्मातुरम्
साम्मातुरौ
साम्मातुरान्
तृतीया
साम्मातुरेण
साम्मातुराभ्याम्
साम्मातुरैः
चतुर्थी
साम्मातुराय
साम्मातुराभ्याम्
साम्मातुरेभ्यः
पञ्चमी
साम्मातुरात् / साम्मातुराद्
साम्मातुराभ्याम्
साम्मातुरेभ्यः
षष्ठी
साम्मातुरस्य
साम्मातुरयोः
साम्मातुराणाम्
सप्तमी
साम्मातुरे
साम्मातुरयोः
साम्मातुरेषु