संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
साम्मातुर
उत्तरम्
साम्मातुराभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
साम्मातुरः
साम्मातुरौ
साम्मातुराः
सम्बोधन
साम्मातुर
साम्मातुरौ
साम्मातुराः
द्वितीया
साम्मातुरम्
साम्मातुरौ
साम्मातुरान्
तृतीया
साम्मातुरेण
साम्मातुराभ्याम्
साम्मातुरैः
चतुर्थी
साम्मातुराय
साम्मातुराभ्याम्
साम्मातुरेभ्यः
पञ्चमी
साम्मातुरात् / साम्मातुराद्
साम्मातुराभ्याम्
साम्मातुरेभ्यः
षष्ठी
साम्मातुरस्य
साम्मातुरयोः
साम्मातुराणाम्
सप्तमी
साम्मातुरे
साम्मातुरयोः
साम्मातुरेषु