सामानिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामानिकः
सामानिकौ
सामानिकाः
सम्बोधन
सामानिक
सामानिकौ
सामानिकाः
द्वितीया
सामानिकम्
सामानिकौ
सामानिकान्
तृतीया
सामानिकेन
सामानिकाभ्याम्
सामानिकैः
चतुर्थी
सामानिकाय
सामानिकाभ्याम्
सामानिकेभ्यः
पञ्चमी
सामानिकात् / सामानिकाद्
सामानिकाभ्याम्
सामानिकेभ्यः
षष्ठी
सामानिकस्य
सामानिकयोः
सामानिकानाम्
सप्तमी
सामानिके
सामानिकयोः
सामानिकेषु
 
एक
द्वि
बहु
प्रथमा
सामानिकः
सामानिकौ
सामानिकाः
सम्बोधन
सामानिक
सामानिकौ
सामानिकाः
द्वितीया
सामानिकम्
सामानिकौ
सामानिकान्
तृतीया
सामानिकेन
सामानिकाभ्याम्
सामानिकैः
चतुर्थी
सामानिकाय
सामानिकाभ्याम्
सामानिकेभ्यः
पञ्चमी
सामानिकात् / सामानिकाद्
सामानिकाभ्याम्
सामानिकेभ्यः
षष्ठी
सामानिकस्य
सामानिकयोः
सामानिकानाम्
सप्तमी
सामानिके
सामानिकयोः
सामानिकेषु


अन्याः