संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'सामानिक ( पुंलिङ्गम् )' शब्दस्य चतुर्थी-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सामानिकः
सामानिकौ
सामानिकाः
सम्बोधन
सामानिक
सामानिकौ
सामानिकाः
द्वितीया
सामानिकम्
सामानिकौ
सामानिकान्
तृतीया
सामानिकेन
सामानिकाभ्याम्
सामानिकैः
चतुर्थी
सामानिकाय
सामानिकाभ्याम्
सामानिकेभ्यः
पञ्चमी
सामानिकात् / सामानिकाद्
सामानिकाभ्याम्
सामानिकेभ्यः
षष्ठी
सामानिकस्य
सामानिकयोः
सामानिकानाम्
सप्तमी
सामानिके
सामानिकयोः
सामानिकेषु