साखिदत्तेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साखिदत्तेयः
साखिदत्तेयौ
साखिदत्तेयाः
सम्बोधन
साखिदत्तेय
साखिदत्तेयौ
साखिदत्तेयाः
द्वितीया
साखिदत्तेयम्
साखिदत्तेयौ
साखिदत्तेयान्
तृतीया
साखिदत्तेयेन
साखिदत्तेयाभ्याम्
साखिदत्तेयैः
चतुर्थी
साखिदत्तेयाय
साखिदत्तेयाभ्याम्
साखिदत्तेयेभ्यः
पञ्चमी
साखिदत्तेयात् / साखिदत्तेयाद्
साखिदत्तेयाभ्याम्
साखिदत्तेयेभ्यः
षष्ठी
साखिदत्तेयस्य
साखिदत्तेययोः
साखिदत्तेयानाम्
सप्तमी
साखिदत्तेये
साखिदत्तेययोः
साखिदत्तेयेषु
 
एक
द्वि
बहु
प्रथमा
साखिदत्तेयः
साखिदत्तेयौ
साखिदत्तेयाः
सम्बोधन
साखिदत्तेय
साखिदत्तेयौ
साखिदत्तेयाः
द्वितीया
साखिदत्तेयम्
साखिदत्तेयौ
साखिदत्तेयान्
तृतीया
साखिदत्तेयेन
साखिदत्तेयाभ्याम्
साखिदत्तेयैः
चतुर्थी
साखिदत्तेयाय
साखिदत्तेयाभ्याम्
साखिदत्तेयेभ्यः
पञ्चमी
साखिदत्तेयात् / साखिदत्तेयाद्
साखिदत्तेयाभ्याम्
साखिदत्तेयेभ्यः
षष्ठी
साखिदत्तेयस्य
साखिदत्तेययोः
साखिदत्तेयानाम्
सप्तमी
साखिदत्तेये
साखिदत्तेययोः
साखिदत्तेयेषु


अन्याः