साखिदत्तेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साखिदत्तेयी
साखिदत्तेय्यौ
साखिदत्तेय्यः
सम्बोधन
साखिदत्तेयि
साखिदत्तेय्यौ
साखिदत्तेय्यः
द्वितीया
साखिदत्तेयीम्
साखिदत्तेय्यौ
साखिदत्तेयीः
तृतीया
साखिदत्तेय्या
साखिदत्तेयीभ्याम्
साखिदत्तेयीभिः
चतुर्थी
साखिदत्तेय्यै
साखिदत्तेयीभ्याम्
साखिदत्तेयीभ्यः
पञ्चमी
साखिदत्तेय्याः
साखिदत्तेयीभ्याम्
साखिदत्तेयीभ्यः
षष्ठी
साखिदत्तेय्याः
साखिदत्तेय्योः
साखिदत्तेयीनाम्
सप्तमी
साखिदत्तेय्याम्
साखिदत्तेय्योः
साखिदत्तेयीषु
 
एक
द्वि
बहु
प्रथमा
साखिदत्तेयी
साखिदत्तेय्यौ
साखिदत्तेय्यः
सम्बोधन
साखिदत्तेयि
साखिदत्तेय्यौ
साखिदत्तेय्यः
द्वितीया
साखिदत्तेयीम्
साखिदत्तेय्यौ
साखिदत्तेयीः
तृतीया
साखिदत्तेय्या
साखिदत्तेयीभ्याम्
साखिदत्तेयीभिः
चतुर्थी
साखिदत्तेय्यै
साखिदत्तेयीभ्याम्
साखिदत्तेयीभ्यः
पञ्चमी
साखिदत्तेय्याः
साखिदत्तेयीभ्याम्
साखिदत्तेयीभ्यः
षष्ठी
साखिदत्तेय्याः
साखिदत्तेय्योः
साखिदत्तेयीनाम्
सप्तमी
साखिदत्तेय्याम्
साखिदत्तेय्योः
साखिदत्तेयीषु


अन्याः