सांवत्सर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांवत्सरः
सांवत्सरौ
सांवत्सराः
सम्बोधन
सांवत्सर
सांवत्सरौ
सांवत्सराः
द्वितीया
सांवत्सरम्
सांवत्सरौ
सांवत्सरान्
तृतीया
सांवत्सरेण
सांवत्सराभ्याम्
सांवत्सरैः
चतुर्थी
सांवत्सराय
सांवत्सराभ्याम्
सांवत्सरेभ्यः
पञ्चमी
सांवत्सरात् / सांवत्सराद्
सांवत्सराभ्याम्
सांवत्सरेभ्यः
षष्ठी
सांवत्सरस्य
सांवत्सरयोः
सांवत्सराणाम्
सप्तमी
सांवत्सरे
सांवत्सरयोः
सांवत्सरेषु
 
एक
द्वि
बहु
प्रथमा
सांवत्सरः
सांवत्सरौ
सांवत्सराः
सम्बोधन
सांवत्सर
सांवत्सरौ
सांवत्सराः
द्वितीया
सांवत्सरम्
सांवत्सरौ
सांवत्सरान्
तृतीया
सांवत्सरेण
सांवत्सराभ्याम्
सांवत्सरैः
चतुर्थी
सांवत्सराय
सांवत्सराभ्याम्
सांवत्सरेभ्यः
पञ्चमी
सांवत्सरात् / सांवत्सराद्
सांवत्सराभ्याम्
सांवत्सरेभ्यः
षष्ठी
सांवत्सरस्य
सांवत्सरयोः
सांवत्सराणाम्
सप्तमी
सांवत्सरे
सांवत्सरयोः
सांवत्सरेषु


अन्याः