सांवत्सरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांवत्सरी
सांवत्सर्यौ
सांवत्सर्यः
सम्बोधन
सांवत्सरि
सांवत्सर्यौ
सांवत्सर्यः
द्वितीया
सांवत्सरीम्
सांवत्सर्यौ
सांवत्सरीः
तृतीया
सांवत्सर्या
सांवत्सरीभ्याम्
सांवत्सरीभिः
चतुर्थी
सांवत्सर्यै
सांवत्सरीभ्याम्
सांवत्सरीभ्यः
पञ्चमी
सांवत्सर्याः
सांवत्सरीभ्याम्
सांवत्सरीभ्यः
षष्ठी
सांवत्सर्याः
सांवत्सर्योः
सांवत्सरीणाम्
सप्तमी
सांवत्सर्याम्
सांवत्सर्योः
सांवत्सरीषु
 
एक
द्वि
बहु
प्रथमा
सांवत्सरी
सांवत्सर्यौ
सांवत्सर्यः
सम्बोधन
सांवत्सरि
सांवत्सर्यौ
सांवत्सर्यः
द्वितीया
सांवत्सरीम्
सांवत्सर्यौ
सांवत्सरीः
तृतीया
सांवत्सर्या
सांवत्सरीभ्याम्
सांवत्सरीभिः
चतुर्थी
सांवत्सर्यै
सांवत्सरीभ्याम्
सांवत्सरीभ्यः
पञ्चमी
सांवत्सर्याः
सांवत्सरीभ्याम्
सांवत्सरीभ्यः
षष्ठी
सांवत्सर्याः
सांवत्सर्योः
सांवत्सरीणाम्
सप्तमी
सांवत्सर्याम्
सांवत्सर्योः
सांवत्सरीषु


अन्याः