सहत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहन्
सहन्तौ
सहन्तः
सम्बोधन
सहन्
सहन्तौ
सहन्तः
द्वितीया
सहन्तम्
सहन्तौ
सहतः
तृतीया
सहता
सहद्भ्याम्
सहद्भिः
चतुर्थी
सहते
सहद्भ्याम्
सहद्भ्यः
पञ्चमी
सहतः
सहद्भ्याम्
सहद्भ्यः
षष्ठी
सहतः
सहतोः
सहताम्
सप्तमी
सहति
सहतोः
सहत्सु
 
एक
द्वि
बहु
प्रथमा
सहन्
सहन्तौ
सहन्तः
सम्बोधन
सहन्
सहन्तौ
सहन्तः
द्वितीया
सहन्तम्
सहन्तौ
सहतः
तृतीया
सहता
सहद्भ्याम्
सहद्भिः
चतुर्थी
सहते
सहद्भ्याम्
सहद्भ्यः
पञ्चमी
सहतः
सहद्भ्याम्
सहद्भ्यः
षष्ठी
सहतः
सहतोः
सहताम्
सप्तमी
सहति
सहतोः
सहत्सु


अन्याः