सहत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सहत् / सहद्
सहन्ती
सहन्ति
सम्बोधन
सहत् / सहद्
सहन्ती
सहन्ति
द्वितीया
सहत् / सहद्
सहन्ती
सहन्ति
तृतीया
सहता
सहद्भ्याम्
सहद्भिः
चतुर्थी
सहते
सहद्भ्याम्
सहद्भ्यः
पञ्चमी
सहतः
सहद्भ्याम्
सहद्भ्यः
षष्ठी
सहतः
सहतोः
सहताम्
सप्तमी
सहति
सहतोः
सहत्सु
 
एक
द्वि
बहु
प्रथमा
सहत् / सहद्
सहन्ती
सहन्ति
सम्बोधन
सहत् / सहद्
सहन्ती
सहन्ति
द्वितीया
सहत् / सहद्
सहन्ती
सहन्ति
तृतीया
सहता
सहद्भ्याम्
सहद्भिः
चतुर्थी
सहते
सहद्भ्याम्
सहद्भ्यः
पञ्चमी
सहतः
सहद्भ्याम्
सहद्भ्यः
षष्ठी
सहतः
सहतोः
सहताम्
सप्तमी
सहति
सहतोः
सहत्सु


अन्याः