समिध् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समित् / समिद्
समिधौ
समिधः
सम्बोधन
समित् / समिद्
समिधौ
समिधः
द्वितीया
समिधम्
समिधौ
समिधः
तृतीया
समिधा
समिद्भ्याम्
समिद्भिः
चतुर्थी
समिधे
समिद्भ्याम्
समिद्भ्यः
पञ्चमी
समिधः
समिद्भ्याम्
समिद्भ्यः
षष्ठी
समिधः
समिधोः
समिधाम्
सप्तमी
समिधि
समिधोः
समित्सु
 
एक
द्वि
बहु
प्रथमा
समित् / समिद्
समिधौ
समिधः
सम्बोधन
समित् / समिद्
समिधौ
समिधः
द्वितीया
समिधम्
समिधौ
समिधः
तृतीया
समिधा
समिद्भ्याम्
समिद्भिः
चतुर्थी
समिधे
समिद्भ्याम्
समिद्भ्यः
पञ्चमी
समिधः
समिद्भ्याम्
समिद्भ्यः
षष्ठी
समिधः
समिधोः
समिधाम्
सप्तमी
समिधि
समिधोः
समित्सु


अन्याः