समिध् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समित् / समिद्
समिधी
समिन्धि
सम्बोधन
समित् / समिद्
समिधी
समिन्धि
द्वितीया
समित् / समिद्
समिधी
समिन्धि
तृतीया
समिधा
समिद्भ्याम्
समिद्भिः
चतुर्थी
समिधे
समिद्भ्याम्
समिद्भ्यः
पञ्चमी
समिधः
समिद्भ्याम्
समिद्भ्यः
षष्ठी
समिधः
समिधोः
समिधाम्
सप्तमी
समिधि
समिधोः
समित्सु
 
एक
द्वि
बहु
प्रथमा
समित् / समिद्
समिधी
समिन्धि
सम्बोधन
समित् / समिद्
समिधी
समिन्धि
द्वितीया
समित् / समिद्
समिधी
समिन्धि
तृतीया
समिधा
समिद्भ्याम्
समिद्भिः
चतुर्थी
समिधे
समिद्भ्याम्
समिद्भ्यः
पञ्चमी
समिधः
समिद्भ्याम्
समिद्भ्यः
षष्ठी
समिधः
समिधोः
समिधाम्
सप्तमी
समिधि
समिधोः
समित्सु


अन्याः